Sanskrit tools

Sanskrit declension


Declension of प्रज्ञामयी prajñāmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रज्ञामयी prajñāmayī
प्रज्ञामय्यौ prajñāmayyau
प्रज्ञामय्यः prajñāmayyaḥ
Vocative प्रज्ञामयि prajñāmayi
प्रज्ञामय्यौ prajñāmayyau
प्रज्ञामय्यः prajñāmayyaḥ
Accusative प्रज्ञामयीम् prajñāmayīm
प्रज्ञामय्यौ prajñāmayyau
प्रज्ञामयीः prajñāmayīḥ
Instrumental प्रज्ञामय्या prajñāmayyā
प्रज्ञामयीभ्याम् prajñāmayībhyām
प्रज्ञामयीभिः prajñāmayībhiḥ
Dative प्रज्ञामय्यै prajñāmayyai
प्रज्ञामयीभ्याम् prajñāmayībhyām
प्रज्ञामयीभ्यः prajñāmayībhyaḥ
Ablative प्रज्ञामय्याः prajñāmayyāḥ
प्रज्ञामयीभ्याम् prajñāmayībhyām
प्रज्ञामयीभ्यः prajñāmayībhyaḥ
Genitive प्रज्ञामय्याः prajñāmayyāḥ
प्रज्ञामय्योः prajñāmayyoḥ
प्रज्ञामयीनाम् prajñāmayīnām
Locative प्रज्ञामय्याम् prajñāmayyām
प्रज्ञामय्योः prajñāmayyoḥ
प्रज्ञामयीषु prajñāmayīṣu