| Singular | Dual | Plural |
Nominativo |
प्रज्ञामयी
prajñāmayī
|
प्रज्ञामय्यौ
prajñāmayyau
|
प्रज्ञामय्यः
prajñāmayyaḥ
|
Vocativo |
प्रज्ञामयि
prajñāmayi
|
प्रज्ञामय्यौ
prajñāmayyau
|
प्रज्ञामय्यः
prajñāmayyaḥ
|
Acusativo |
प्रज्ञामयीम्
prajñāmayīm
|
प्रज्ञामय्यौ
prajñāmayyau
|
प्रज्ञामयीः
prajñāmayīḥ
|
Instrumental |
प्रज्ञामय्या
prajñāmayyā
|
प्रज्ञामयीभ्याम्
prajñāmayībhyām
|
प्रज्ञामयीभिः
prajñāmayībhiḥ
|
Dativo |
प्रज्ञामय्यै
prajñāmayyai
|
प्रज्ञामयीभ्याम्
prajñāmayībhyām
|
प्रज्ञामयीभ्यः
prajñāmayībhyaḥ
|
Ablativo |
प्रज्ञामय्याः
prajñāmayyāḥ
|
प्रज्ञामयीभ्याम्
prajñāmayībhyām
|
प्रज्ञामयीभ्यः
prajñāmayībhyaḥ
|
Genitivo |
प्रज्ञामय्याः
prajñāmayyāḥ
|
प्रज्ञामय्योः
prajñāmayyoḥ
|
प्रज्ञामयीनाम्
prajñāmayīnām
|
Locativo |
प्रज्ञामय्याम्
prajñāmayyām
|
प्रज्ञामय्योः
prajñāmayyoḥ
|
प्रज्ञामयीषु
prajñāmayīṣu
|