Sanskrit tools

Sanskrit declension


Declension of प्रज्ञासूक्तमुक्तावली prajñāsūktamuktāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रज्ञासूक्तमुक्तावली prajñāsūktamuktāvalī
प्रज्ञासूक्तमुक्तावल्यौ prajñāsūktamuktāvalyau
प्रज्ञासूक्तमुक्तावल्यः prajñāsūktamuktāvalyaḥ
Vocative प्रज्ञासूक्तमुक्तावलि prajñāsūktamuktāvali
प्रज्ञासूक्तमुक्तावल्यौ prajñāsūktamuktāvalyau
प्रज्ञासूक्तमुक्तावल्यः prajñāsūktamuktāvalyaḥ
Accusative प्रज्ञासूक्तमुक्तावलीम् prajñāsūktamuktāvalīm
प्रज्ञासूक्तमुक्तावल्यौ prajñāsūktamuktāvalyau
प्रज्ञासूक्तमुक्तावलीः prajñāsūktamuktāvalīḥ
Instrumental प्रज्ञासूक्तमुक्तावल्या prajñāsūktamuktāvalyā
प्रज्ञासूक्तमुक्तावलीभ्याम् prajñāsūktamuktāvalībhyām
प्रज्ञासूक्तमुक्तावलीभिः prajñāsūktamuktāvalībhiḥ
Dative प्रज्ञासूक्तमुक्तावल्यै prajñāsūktamuktāvalyai
प्रज्ञासूक्तमुक्तावलीभ्याम् prajñāsūktamuktāvalībhyām
प्रज्ञासूक्तमुक्तावलीभ्यः prajñāsūktamuktāvalībhyaḥ
Ablative प्रज्ञासूक्तमुक्तावल्याः prajñāsūktamuktāvalyāḥ
प्रज्ञासूक्तमुक्तावलीभ्याम् prajñāsūktamuktāvalībhyām
प्रज्ञासूक्तमुक्तावलीभ्यः prajñāsūktamuktāvalībhyaḥ
Genitive प्रज्ञासूक्तमुक्तावल्याः prajñāsūktamuktāvalyāḥ
प्रज्ञासूक्तमुक्तावल्योः prajñāsūktamuktāvalyoḥ
प्रज्ञासूक्तमुक्तावलीनाम् prajñāsūktamuktāvalīnām
Locative प्रज्ञासूक्तमुक्तावल्याम् prajñāsūktamuktāvalyām
प्रज्ञासूक्तमुक्तावल्योः prajñāsūktamuktāvalyoḥ
प्रज्ञासूक्तमुक्तावलीषु prajñāsūktamuktāvalīṣu