| Singular | Dual | Plural |
Nominativo |
प्रज्ञासूक्तमुक्तावली
prajñāsūktamuktāvalī
|
प्रज्ञासूक्तमुक्तावल्यौ
prajñāsūktamuktāvalyau
|
प्रज्ञासूक्तमुक्तावल्यः
prajñāsūktamuktāvalyaḥ
|
Vocativo |
प्रज्ञासूक्तमुक्तावलि
prajñāsūktamuktāvali
|
प्रज्ञासूक्तमुक्तावल्यौ
prajñāsūktamuktāvalyau
|
प्रज्ञासूक्तमुक्तावल्यः
prajñāsūktamuktāvalyaḥ
|
Acusativo |
प्रज्ञासूक्तमुक्तावलीम्
prajñāsūktamuktāvalīm
|
प्रज्ञासूक्तमुक्तावल्यौ
prajñāsūktamuktāvalyau
|
प्रज्ञासूक्तमुक्तावलीः
prajñāsūktamuktāvalīḥ
|
Instrumental |
प्रज्ञासूक्तमुक्तावल्या
prajñāsūktamuktāvalyā
|
प्रज्ञासूक्तमुक्तावलीभ्याम्
prajñāsūktamuktāvalībhyām
|
प्रज्ञासूक्तमुक्तावलीभिः
prajñāsūktamuktāvalībhiḥ
|
Dativo |
प्रज्ञासूक्तमुक्तावल्यै
prajñāsūktamuktāvalyai
|
प्रज्ञासूक्तमुक्तावलीभ्याम्
prajñāsūktamuktāvalībhyām
|
प्रज्ञासूक्तमुक्तावलीभ्यः
prajñāsūktamuktāvalībhyaḥ
|
Ablativo |
प्रज्ञासूक्तमुक्तावल्याः
prajñāsūktamuktāvalyāḥ
|
प्रज्ञासूक्तमुक्तावलीभ्याम्
prajñāsūktamuktāvalībhyām
|
प्रज्ञासूक्तमुक्तावलीभ्यः
prajñāsūktamuktāvalībhyaḥ
|
Genitivo |
प्रज्ञासूक्तमुक्तावल्याः
prajñāsūktamuktāvalyāḥ
|
प्रज्ञासूक्तमुक्तावल्योः
prajñāsūktamuktāvalyoḥ
|
प्रज्ञासूक्तमुक्तावलीनाम्
prajñāsūktamuktāvalīnām
|
Locativo |
प्रज्ञासूक्तमुक्तावल्याम्
prajñāsūktamuktāvalyām
|
प्रज्ञासूक्तमुक्तावल्योः
prajñāsūktamuktāvalyoḥ
|
प्रज्ञासूक्तमुक्तावलीषु
prajñāsūktamuktāvalīṣu
|