Sanskrit tools

Sanskrit declension


Declension of प्रणदन praṇadana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणदनम् praṇadanam
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Vocative प्रणदन praṇadana
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Accusative प्रणदनम् praṇadanam
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Instrumental प्रणदनेन praṇadanena
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनैः praṇadanaiḥ
Dative प्रणदनाय praṇadanāya
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनेभ्यः praṇadanebhyaḥ
Ablative प्रणदनात् praṇadanāt
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनेभ्यः praṇadanebhyaḥ
Genitive प्रणदनस्य praṇadanasya
प्रणदनयोः praṇadanayoḥ
प्रणदनानाम् praṇadanānām
Locative प्रणदने praṇadane
प्रणदनयोः praṇadanayoḥ
प्रणदनेषु praṇadaneṣu