Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणदन praṇadana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणदनम् praṇadanam
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Vocativo प्रणदन praṇadana
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Acusativo प्रणदनम् praṇadanam
प्रणदने praṇadane
प्रणदनानि praṇadanāni
Instrumental प्रणदनेन praṇadanena
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनैः praṇadanaiḥ
Dativo प्रणदनाय praṇadanāya
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनेभ्यः praṇadanebhyaḥ
Ablativo प्रणदनात् praṇadanāt
प्रणदनाभ्याम् praṇadanābhyām
प्रणदनेभ्यः praṇadanebhyaḥ
Genitivo प्रणदनस्य praṇadanasya
प्रणदनयोः praṇadanayoḥ
प्रणदनानाम् praṇadanānām
Locativo प्रणदने praṇadane
प्रणदनयोः praṇadanayoḥ
प्रणदनेषु praṇadaneṣu