| Singular | Dual | Plural |
Nominativo |
प्रणदनम्
praṇadanam
|
प्रणदने
praṇadane
|
प्रणदनानि
praṇadanāni
|
Vocativo |
प्रणदन
praṇadana
|
प्रणदने
praṇadane
|
प्रणदनानि
praṇadanāni
|
Acusativo |
प्रणदनम्
praṇadanam
|
प्रणदने
praṇadane
|
प्रणदनानि
praṇadanāni
|
Instrumental |
प्रणदनेन
praṇadanena
|
प्रणदनाभ्याम्
praṇadanābhyām
|
प्रणदनैः
praṇadanaiḥ
|
Dativo |
प्रणदनाय
praṇadanāya
|
प्रणदनाभ्याम्
praṇadanābhyām
|
प्रणदनेभ्यः
praṇadanebhyaḥ
|
Ablativo |
प्रणदनात्
praṇadanāt
|
प्रणदनाभ्याम्
praṇadanābhyām
|
प्रणदनेभ्यः
praṇadanebhyaḥ
|
Genitivo |
प्रणदनस्य
praṇadanasya
|
प्रणदनयोः
praṇadanayoḥ
|
प्रणदनानाम्
praṇadanānām
|
Locativo |
प्रणदने
praṇadane
|
प्रणदनयोः
praṇadanayoḥ
|
प्रणदनेषु
praṇadaneṣu
|