Sanskrit tools

Sanskrit declension


Declension of प्रणादका praṇādakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणादका praṇādakā
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Vocative प्रणादके praṇādake
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Accusative प्रणादकाम् praṇādakām
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Instrumental प्रणादकया praṇādakayā
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभिः praṇādakābhiḥ
Dative प्रणादकायै praṇādakāyai
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभ्यः praṇādakābhyaḥ
Ablative प्रणादकायाः praṇādakāyāḥ
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभ्यः praṇādakābhyaḥ
Genitive प्रणादकायाः praṇādakāyāḥ
प्रणादकयोः praṇādakayoḥ
प्रणादकानाम् praṇādakānām
Locative प्रणादकायाम् praṇādakāyām
प्रणादकयोः praṇādakayoḥ
प्रणादकासु praṇādakāsu