Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणादका praṇādakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणादका praṇādakā
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Vocativo प्रणादके praṇādake
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Acusativo प्रणादकाम् praṇādakām
प्रणादके praṇādake
प्रणादकाः praṇādakāḥ
Instrumental प्रणादकया praṇādakayā
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभिः praṇādakābhiḥ
Dativo प्रणादकायै praṇādakāyai
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभ्यः praṇādakābhyaḥ
Ablativo प्रणादकायाः praṇādakāyāḥ
प्रणादकाभ्याम् praṇādakābhyām
प्रणादकाभ्यः praṇādakābhyaḥ
Genitivo प्रणादकायाः praṇādakāyāḥ
प्रणादकयोः praṇādakayoḥ
प्रणादकानाम् praṇādakānām
Locativo प्रणादकायाम् praṇādakāyām
प्रणादकयोः praṇādakayoḥ
प्रणादकासु praṇādakāsu