| Singular | Dual | Plural |
Nominativo |
प्रणादका
praṇādakā
|
प्रणादके
praṇādake
|
प्रणादकाः
praṇādakāḥ
|
Vocativo |
प्रणादके
praṇādake
|
प्रणादके
praṇādake
|
प्रणादकाः
praṇādakāḥ
|
Acusativo |
प्रणादकाम्
praṇādakām
|
प्रणादके
praṇādake
|
प्रणादकाः
praṇādakāḥ
|
Instrumental |
प्रणादकया
praṇādakayā
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकाभिः
praṇādakābhiḥ
|
Dativo |
प्रणादकायै
praṇādakāyai
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकाभ्यः
praṇādakābhyaḥ
|
Ablativo |
प्रणादकायाः
praṇādakāyāḥ
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकाभ्यः
praṇādakābhyaḥ
|
Genitivo |
प्रणादकायाः
praṇādakāyāḥ
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकानाम्
praṇādakānām
|
Locativo |
प्रणादकायाम्
praṇādakāyām
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकासु
praṇādakāsu
|