Sanskrit tools

Sanskrit declension


Declension of प्रणतवत् praṇatavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रणतवान् praṇatavān
प्रणतवन्तौ praṇatavantau
प्रणतवन्तः praṇatavantaḥ
Vocative प्रणतवन् praṇatavan
प्रणतवन्तौ praṇatavantau
प्रणतवन्तः praṇatavantaḥ
Accusative प्रणतवन्तम् praṇatavantam
प्रणतवन्तौ praṇatavantau
प्रणतवतः praṇatavataḥ
Instrumental प्रणतवता praṇatavatā
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भिः praṇatavadbhiḥ
Dative प्रणतवते praṇatavate
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भ्यः praṇatavadbhyaḥ
Ablative प्रणतवतः praṇatavataḥ
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भ्यः praṇatavadbhyaḥ
Genitive प्रणतवतः praṇatavataḥ
प्रणतवतोः praṇatavatoḥ
प्रणतवताम् praṇatavatām
Locative प्रणतवति praṇatavati
प्रणतवतोः praṇatavatoḥ
प्रणतवत्सु praṇatavatsu