| Singular | Dual | Plural |
Nominativo |
प्रणतवान्
praṇatavān
|
प्रणतवन्तौ
praṇatavantau
|
प्रणतवन्तः
praṇatavantaḥ
|
Vocativo |
प्रणतवन्
praṇatavan
|
प्रणतवन्तौ
praṇatavantau
|
प्रणतवन्तः
praṇatavantaḥ
|
Acusativo |
प्रणतवन्तम्
praṇatavantam
|
प्रणतवन्तौ
praṇatavantau
|
प्रणतवतः
praṇatavataḥ
|
Instrumental |
प्रणतवता
praṇatavatā
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भिः
praṇatavadbhiḥ
|
Dativo |
प्रणतवते
praṇatavate
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भ्यः
praṇatavadbhyaḥ
|
Ablativo |
प्रणतवतः
praṇatavataḥ
|
प्रणतवद्भ्याम्
praṇatavadbhyām
|
प्रणतवद्भ्यः
praṇatavadbhyaḥ
|
Genitivo |
प्रणतवतः
praṇatavataḥ
|
प्रणतवतोः
praṇatavatoḥ
|
प्रणतवताम्
praṇatavatām
|
Locativo |
प्रणतवति
praṇatavati
|
प्रणतवतोः
praṇatavatoḥ
|
प्रणतवत्सु
praṇatavatsu
|