Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणतवत् praṇatavat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo प्रणतवान् praṇatavān
प्रणतवन्तौ praṇatavantau
प्रणतवन्तः praṇatavantaḥ
Vocativo प्रणतवन् praṇatavan
प्रणतवन्तौ praṇatavantau
प्रणतवन्तः praṇatavantaḥ
Acusativo प्रणतवन्तम् praṇatavantam
प्रणतवन्तौ praṇatavantau
प्रणतवतः praṇatavataḥ
Instrumental प्रणतवता praṇatavatā
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भिः praṇatavadbhiḥ
Dativo प्रणतवते praṇatavate
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भ्यः praṇatavadbhyaḥ
Ablativo प्रणतवतः praṇatavataḥ
प्रणतवद्भ्याम् praṇatavadbhyām
प्रणतवद्भ्यः praṇatavadbhyaḥ
Genitivo प्रणतवतः praṇatavataḥ
प्रणतवतोः praṇatavatoḥ
प्रणतवताम् praṇatavatām
Locativo प्रणतवति praṇatavati
प्रणतवतोः praṇatavatoḥ
प्रणतवत्सु praṇatavatsu