Sanskrit tools

Sanskrit declension


Declension of प्रणाडी praṇāḍī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रणाडी praṇāḍī
प्रणाड्यौ praṇāḍyau
प्रणाड्यः praṇāḍyaḥ
Vocative प्रणाडि praṇāḍi
प्रणाड्यौ praṇāḍyau
प्रणाड्यः praṇāḍyaḥ
Accusative प्रणाडीम् praṇāḍīm
प्रणाड्यौ praṇāḍyau
प्रणाडीः praṇāḍīḥ
Instrumental प्रणाड्या praṇāḍyā
प्रणाडीभ्याम् praṇāḍībhyām
प्रणाडीभिः praṇāḍībhiḥ
Dative प्रणाड्यै praṇāḍyai
प्रणाडीभ्याम् praṇāḍībhyām
प्रणाडीभ्यः praṇāḍībhyaḥ
Ablative प्रणाड्याः praṇāḍyāḥ
प्रणाडीभ्याम् praṇāḍībhyām
प्रणाडीभ्यः praṇāḍībhyaḥ
Genitive प्रणाड्याः praṇāḍyāḥ
प्रणाड्योः praṇāḍyoḥ
प्रणाडीनाम् praṇāḍīnām
Locative प्रणाड्याम् praṇāḍyām
प्रणाड्योः praṇāḍyoḥ
प्रणाडीषु praṇāḍīṣu