Singular | Dual | Plural | |
Nominativo |
प्रणाडी
praṇāḍī |
प्रणाड्यौ
praṇāḍyau |
प्रणाड्यः
praṇāḍyaḥ |
Vocativo |
प्रणाडि
praṇāḍi |
प्रणाड्यौ
praṇāḍyau |
प्रणाड्यः
praṇāḍyaḥ |
Acusativo |
प्रणाडीम्
praṇāḍīm |
प्रणाड्यौ
praṇāḍyau |
प्रणाडीः
praṇāḍīḥ |
Instrumental |
प्रणाड्या
praṇāḍyā |
प्रणाडीभ्याम्
praṇāḍībhyām |
प्रणाडीभिः
praṇāḍībhiḥ |
Dativo |
प्रणाड्यै
praṇāḍyai |
प्रणाडीभ्याम्
praṇāḍībhyām |
प्रणाडीभ्यः
praṇāḍībhyaḥ |
Ablativo |
प्रणाड्याः
praṇāḍyāḥ |
प्रणाडीभ्याम्
praṇāḍībhyām |
प्रणाडीभ्यः
praṇāḍībhyaḥ |
Genitivo |
प्रणाड्याः
praṇāḍyāḥ |
प्रणाड्योः
praṇāḍyoḥ |
प्रणाडीनाम्
praṇāḍīnām |
Locativo |
प्रणाड्याम्
praṇāḍyām |
प्रणाड्योः
praṇāḍyoḥ |
प्रणाडीषु
praṇāḍīṣu |