| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धवती
pratiṣiddhavatī
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवत्यः
pratiṣiddhavatyaḥ
|
Vocative |
प्रतिषिद्धवति
pratiṣiddhavati
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवत्यः
pratiṣiddhavatyaḥ
|
Accusative |
प्रतिषिद्धवतीम्
pratiṣiddhavatīm
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवतीः
pratiṣiddhavatīḥ
|
Instrumental |
प्रतिषिद्धवत्या
pratiṣiddhavatyā
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभिः
pratiṣiddhavatībhiḥ
|
Dative |
प्रतिषिद्धवत्यै
pratiṣiddhavatyai
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभ्यः
pratiṣiddhavatībhyaḥ
|
Ablative |
प्रतिषिद्धवत्याः
pratiṣiddhavatyāḥ
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभ्यः
pratiṣiddhavatībhyaḥ
|
Genitive |
प्रतिषिद्धवत्याः
pratiṣiddhavatyāḥ
|
प्रतिषिद्धवत्योः
pratiṣiddhavatyoḥ
|
प्रतिषिद्धवतीनाम्
pratiṣiddhavatīnām
|
Locative |
प्रतिषिद्धवत्याम्
pratiṣiddhavatyām
|
प्रतिषिद्धवत्योः
pratiṣiddhavatyoḥ
|
प्रतिषिद्धवतीषु
pratiṣiddhavatīṣu
|