Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धवती pratiṣiddhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धवती pratiṣiddhavatī
प्रतिषिद्धवत्यौ pratiṣiddhavatyau
प्रतिषिद्धवत्यः pratiṣiddhavatyaḥ
Vocative प्रतिषिद्धवति pratiṣiddhavati
प्रतिषिद्धवत्यौ pratiṣiddhavatyau
प्रतिषिद्धवत्यः pratiṣiddhavatyaḥ
Accusative प्रतिषिद्धवतीम् pratiṣiddhavatīm
प्रतिषिद्धवत्यौ pratiṣiddhavatyau
प्रतिषिद्धवतीः pratiṣiddhavatīḥ
Instrumental प्रतिषिद्धवत्या pratiṣiddhavatyā
प्रतिषिद्धवतीभ्याम् pratiṣiddhavatībhyām
प्रतिषिद्धवतीभिः pratiṣiddhavatībhiḥ
Dative प्रतिषिद्धवत्यै pratiṣiddhavatyai
प्रतिषिद्धवतीभ्याम् pratiṣiddhavatībhyām
प्रतिषिद्धवतीभ्यः pratiṣiddhavatībhyaḥ
Ablative प्रतिषिद्धवत्याः pratiṣiddhavatyāḥ
प्रतिषिद्धवतीभ्याम् pratiṣiddhavatībhyām
प्रतिषिद्धवतीभ्यः pratiṣiddhavatībhyaḥ
Genitive प्रतिषिद्धवत्याः pratiṣiddhavatyāḥ
प्रतिषिद्धवत्योः pratiṣiddhavatyoḥ
प्रतिषिद्धवतीनाम् pratiṣiddhavatīnām
Locative प्रतिषिद्धवत्याम् pratiṣiddhavatyām
प्रतिषिद्धवत्योः pratiṣiddhavatyoḥ
प्रतिषिद्धवतीषु pratiṣiddhavatīṣu