| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धवती
pratiṣiddhavatī
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवत्यः
pratiṣiddhavatyaḥ
|
Vocativo |
प्रतिषिद्धवति
pratiṣiddhavati
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवत्यः
pratiṣiddhavatyaḥ
|
Acusativo |
प्रतिषिद्धवतीम्
pratiṣiddhavatīm
|
प्रतिषिद्धवत्यौ
pratiṣiddhavatyau
|
प्रतिषिद्धवतीः
pratiṣiddhavatīḥ
|
Instrumental |
प्रतिषिद्धवत्या
pratiṣiddhavatyā
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभिः
pratiṣiddhavatībhiḥ
|
Dativo |
प्रतिषिद्धवत्यै
pratiṣiddhavatyai
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभ्यः
pratiṣiddhavatībhyaḥ
|
Ablativo |
प्रतिषिद्धवत्याः
pratiṣiddhavatyāḥ
|
प्रतिषिद्धवतीभ्याम्
pratiṣiddhavatībhyām
|
प्रतिषिद्धवतीभ्यः
pratiṣiddhavatībhyaḥ
|
Genitivo |
प्रतिषिद्धवत्याः
pratiṣiddhavatyāḥ
|
प्रतिषिद्धवत्योः
pratiṣiddhavatyoḥ
|
प्रतिषिद्धवतीनाम्
pratiṣiddhavatīnām
|
Locativo |
प्रतिषिद्धवत्याम्
pratiṣiddhavatyām
|
प्रतिषिद्धवत्योः
pratiṣiddhavatyoḥ
|
प्रतिषिद्धवतीषु
pratiṣiddhavatīṣu
|