Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठाकौस्तुभ pratiṣṭhākaustubha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठाकौस्तुभम् pratiṣṭhākaustubham
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Vocative प्रतिष्ठाकौस्तुभ pratiṣṭhākaustubha
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Accusative प्रतिष्ठाकौस्तुभम् pratiṣṭhākaustubham
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Instrumental प्रतिष्ठाकौस्तुभेन pratiṣṭhākaustubhena
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभैः pratiṣṭhākaustubhaiḥ
Dative प्रतिष्ठाकौस्तुभाय pratiṣṭhākaustubhāya
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभेभ्यः pratiṣṭhākaustubhebhyaḥ
Ablative प्रतिष्ठाकौस्तुभात् pratiṣṭhākaustubhāt
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभेभ्यः pratiṣṭhākaustubhebhyaḥ
Genitive प्रतिष्ठाकौस्तुभस्य pratiṣṭhākaustubhasya
प्रतिष्ठाकौस्तुभयोः pratiṣṭhākaustubhayoḥ
प्रतिष्ठाकौस्तुभानाम् pratiṣṭhākaustubhānām
Locative प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभयोः pratiṣṭhākaustubhayoḥ
प्रतिष्ठाकौस्तुभेषु pratiṣṭhākaustubheṣu