| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठाकौस्तुभम्
pratiṣṭhākaustubham
|
प्रतिष्ठाकौस्तुभे
pratiṣṭhākaustubhe
|
प्रतिष्ठाकौस्तुभानि
pratiṣṭhākaustubhāni
|
Vocativo |
प्रतिष्ठाकौस्तुभ
pratiṣṭhākaustubha
|
प्रतिष्ठाकौस्तुभे
pratiṣṭhākaustubhe
|
प्रतिष्ठाकौस्तुभानि
pratiṣṭhākaustubhāni
|
Acusativo |
प्रतिष्ठाकौस्तुभम्
pratiṣṭhākaustubham
|
प्रतिष्ठाकौस्तुभे
pratiṣṭhākaustubhe
|
प्रतिष्ठाकौस्तुभानि
pratiṣṭhākaustubhāni
|
Instrumental |
प्रतिष्ठाकौस्तुभेन
pratiṣṭhākaustubhena
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभैः
pratiṣṭhākaustubhaiḥ
|
Dativo |
प्रतिष्ठाकौस्तुभाय
pratiṣṭhākaustubhāya
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभेभ्यः
pratiṣṭhākaustubhebhyaḥ
|
Ablativo |
प्रतिष्ठाकौस्तुभात्
pratiṣṭhākaustubhāt
|
प्रतिष्ठाकौस्तुभाभ्याम्
pratiṣṭhākaustubhābhyām
|
प्रतिष्ठाकौस्तुभेभ्यः
pratiṣṭhākaustubhebhyaḥ
|
Genitivo |
प्रतिष्ठाकौस्तुभस्य
pratiṣṭhākaustubhasya
|
प्रतिष्ठाकौस्तुभयोः
pratiṣṭhākaustubhayoḥ
|
प्रतिष्ठाकौस्तुभानाम्
pratiṣṭhākaustubhānām
|
Locativo |
प्रतिष्ठाकौस्तुभे
pratiṣṭhākaustubhe
|
प्रतिष्ठाकौस्तुभयोः
pratiṣṭhākaustubhayoḥ
|
प्रतिष्ठाकौस्तुभेषु
pratiṣṭhākaustubheṣu
|