Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रतिष्ठाकौस्तुभ pratiṣṭhākaustubha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रतिष्ठाकौस्तुभम् pratiṣṭhākaustubham
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Vocativo प्रतिष्ठाकौस्तुभ pratiṣṭhākaustubha
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Acusativo प्रतिष्ठाकौस्तुभम् pratiṣṭhākaustubham
प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभानि pratiṣṭhākaustubhāni
Instrumental प्रतिष्ठाकौस्तुभेन pratiṣṭhākaustubhena
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभैः pratiṣṭhākaustubhaiḥ
Dativo प्रतिष्ठाकौस्तुभाय pratiṣṭhākaustubhāya
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभेभ्यः pratiṣṭhākaustubhebhyaḥ
Ablativo प्रतिष्ठाकौस्तुभात् pratiṣṭhākaustubhāt
प्रतिष्ठाकौस्तुभाभ्याम् pratiṣṭhākaustubhābhyām
प्रतिष्ठाकौस्तुभेभ्यः pratiṣṭhākaustubhebhyaḥ
Genitivo प्रतिष्ठाकौस्तुभस्य pratiṣṭhākaustubhasya
प्रतिष्ठाकौस्तुभयोः pratiṣṭhākaustubhayoḥ
प्रतिष्ठाकौस्तुभानाम् pratiṣṭhākaustubhānām
Locativo प्रतिष्ठाकौस्तुभे pratiṣṭhākaustubhe
प्रतिष्ठाकौस्तुभयोः pratiṣṭhākaustubhayoḥ
प्रतिष्ठाकौस्तुभेषु pratiṣṭhākaustubheṣu