| Singular | Dual | Plural |
Nominative |
प्रतिहाररक्षी
pratihārarakṣī
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्ष्यः
pratihārarakṣyaḥ
|
Vocative |
प्रतिहाररक्षि
pratihārarakṣi
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्ष्यः
pratihārarakṣyaḥ
|
Accusative |
प्रतिहाररक्षीम्
pratihārarakṣīm
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्षीः
pratihārarakṣīḥ
|
Instrumental |
प्रतिहाररक्ष्या
pratihārarakṣyā
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभिः
pratihārarakṣībhiḥ
|
Dative |
प्रतिहाररक्ष्यै
pratihārarakṣyai
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभ्यः
pratihārarakṣībhyaḥ
|
Ablative |
प्रतिहाररक्ष्याः
pratihārarakṣyāḥ
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभ्यः
pratihārarakṣībhyaḥ
|
Genitive |
प्रतिहाररक्ष्याः
pratihārarakṣyāḥ
|
प्रतिहाररक्ष्योः
pratihārarakṣyoḥ
|
प्रतिहाररक्षीणाम्
pratihārarakṣīṇām
|
Locative |
प्रतिहाररक्ष्याम्
pratihārarakṣyām
|
प्रतिहाररक्ष्योः
pratihārarakṣyoḥ
|
प्रतिहाररक्षीषु
pratihārarakṣīṣu
|