| Singular | Dual | Plural |
Nominativo |
प्रतिहाररक्षी
pratihārarakṣī
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्ष्यः
pratihārarakṣyaḥ
|
Vocativo |
प्रतिहाररक्षि
pratihārarakṣi
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्ष्यः
pratihārarakṣyaḥ
|
Acusativo |
प्रतिहाररक्षीम्
pratihārarakṣīm
|
प्रतिहाररक्ष्यौ
pratihārarakṣyau
|
प्रतिहाररक्षीः
pratihārarakṣīḥ
|
Instrumental |
प्रतिहाररक्ष्या
pratihārarakṣyā
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभिः
pratihārarakṣībhiḥ
|
Dativo |
प्रतिहाररक्ष्यै
pratihārarakṣyai
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभ्यः
pratihārarakṣībhyaḥ
|
Ablativo |
प्रतिहाररक्ष्याः
pratihārarakṣyāḥ
|
प्रतिहाररक्षीभ्याम्
pratihārarakṣībhyām
|
प्रतिहाररक्षीभ्यः
pratihārarakṣībhyaḥ
|
Genitivo |
प्रतिहाररक्ष्याः
pratihārarakṣyāḥ
|
प्रतिहाररक्ष्योः
pratihārarakṣyoḥ
|
प्रतिहाररक्षीणाम्
pratihārarakṣīṇām
|
Locativo |
प्रतिहाररक्ष्याम्
pratihārarakṣyām
|
प्रतिहाररक्ष्योः
pratihārarakṣyoḥ
|
प्रतिहाररक्षीषु
pratihārarakṣīṣu
|