Sanskrit tools

Sanskrit declension


Declension of प्रत्ययिनी pratyayinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्ययिनी pratyayinī
प्रत्ययिन्यौ pratyayinyau
प्रत्ययिन्यः pratyayinyaḥ
Vocative प्रत्ययिनि pratyayini
प्रत्ययिन्यौ pratyayinyau
प्रत्ययिन्यः pratyayinyaḥ
Accusative प्रत्ययिनीम् pratyayinīm
प्रत्ययिन्यौ pratyayinyau
प्रत्ययिनीः pratyayinīḥ
Instrumental प्रत्ययिन्या pratyayinyā
प्रत्ययिनीभ्याम् pratyayinībhyām
प्रत्ययिनीभिः pratyayinībhiḥ
Dative प्रत्ययिन्यै pratyayinyai
प्रत्ययिनीभ्याम् pratyayinībhyām
प्रत्ययिनीभ्यः pratyayinībhyaḥ
Ablative प्रत्ययिन्याः pratyayinyāḥ
प्रत्ययिनीभ्याम् pratyayinībhyām
प्रत्ययिनीभ्यः pratyayinībhyaḥ
Genitive प्रत्ययिन्याः pratyayinyāḥ
प्रत्ययिन्योः pratyayinyoḥ
प्रत्ययिनीनाम् pratyayinīnām
Locative प्रत्ययिन्याम् pratyayinyām
प्रत्ययिन्योः pratyayinyoḥ
प्रत्ययिनीषु pratyayinīṣu