| Singular | Dual | Plural |
Nominativo |
प्रत्ययिनी
pratyayinī
|
प्रत्ययिन्यौ
pratyayinyau
|
प्रत्ययिन्यः
pratyayinyaḥ
|
Vocativo |
प्रत्ययिनि
pratyayini
|
प्रत्ययिन्यौ
pratyayinyau
|
प्रत्ययिन्यः
pratyayinyaḥ
|
Acusativo |
प्रत्ययिनीम्
pratyayinīm
|
प्रत्ययिन्यौ
pratyayinyau
|
प्रत्ययिनीः
pratyayinīḥ
|
Instrumental |
प्रत्ययिन्या
pratyayinyā
|
प्रत्ययिनीभ्याम्
pratyayinībhyām
|
प्रत्ययिनीभिः
pratyayinībhiḥ
|
Dativo |
प्रत्ययिन्यै
pratyayinyai
|
प्रत्ययिनीभ्याम्
pratyayinībhyām
|
प्रत्ययिनीभ्यः
pratyayinībhyaḥ
|
Ablativo |
प्रत्ययिन्याः
pratyayinyāḥ
|
प्रत्ययिनीभ्याम्
pratyayinībhyām
|
प्रत्ययिनीभ्यः
pratyayinībhyaḥ
|
Genitivo |
प्रत्ययिन्याः
pratyayinyāḥ
|
प्रत्ययिन्योः
pratyayinyoḥ
|
प्रत्ययिनीनाम्
pratyayinīnām
|
Locativo |
प्रत्ययिन्याम्
pratyayinyām
|
प्रत्ययिन्योः
pratyayinyoḥ
|
प्रत्ययिनीषु
pratyayinīṣu
|