Sanskrit tools

Sanskrit declension


Declension of प्रतारिता pratāritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतारिता pratāritā
प्रतारिते pratārite
प्रतारिताः pratāritāḥ
Vocative प्रतारिते pratārite
प्रतारिते pratārite
प्रतारिताः pratāritāḥ
Accusative प्रतारिताम् pratāritām
प्रतारिते pratārite
प्रतारिताः pratāritāḥ
Instrumental प्रतारितया pratāritayā
प्रतारिताभ्याम् pratāritābhyām
प्रतारिताभिः pratāritābhiḥ
Dative प्रतारितायै pratāritāyai
प्रतारिताभ्याम् pratāritābhyām
प्रतारिताभ्यः pratāritābhyaḥ
Ablative प्रतारितायाः pratāritāyāḥ
प्रतारिताभ्याम् pratāritābhyām
प्रतारिताभ्यः pratāritābhyaḥ
Genitive प्रतारितायाः pratāritāyāḥ
प्रतारितयोः pratāritayoḥ
प्रतारितानाम् pratāritānām
Locative प्रतारितायाम् pratāritāyām
प्रतारितयोः pratāritayoḥ
प्रतारितासु pratāritāsu