| Singular | Dual | Plural |
| Nominativo |
प्रतारिता
pratāritā
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
| Vocativo |
प्रतारिते
pratārite
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
| Acusativo |
प्रतारिताम्
pratāritām
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
| Instrumental |
प्रतारितया
pratāritayā
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभिः
pratāritābhiḥ
|
| Dativo |
प्रतारितायै
pratāritāyai
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभ्यः
pratāritābhyaḥ
|
| Ablativo |
प्रतारितायाः
pratāritāyāḥ
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभ्यः
pratāritābhyaḥ
|
| Genitivo |
प्रतारितायाः
pratāritāyāḥ
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितानाम्
pratāritānām
|
| Locativo |
प्रतारितायाम्
pratāritāyām
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितासु
pratāritāsu
|