| Singular | Dual | Plural |
Nominativo |
प्रतारिता
pratāritā
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
Vocativo |
प्रतारिते
pratārite
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
Acusativo |
प्रतारिताम्
pratāritām
|
प्रतारिते
pratārite
|
प्रतारिताः
pratāritāḥ
|
Instrumental |
प्रतारितया
pratāritayā
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभिः
pratāritābhiḥ
|
Dativo |
प्रतारितायै
pratāritāyai
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभ्यः
pratāritābhyaḥ
|
Ablativo |
प्रतारितायाः
pratāritāyāḥ
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारिताभ्यः
pratāritābhyaḥ
|
Genitivo |
प्रतारितायाः
pratāritāyāḥ
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितानाम्
pratāritānām
|
Locativo |
प्रतारितायाम्
pratāritāyām
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितासु
pratāritāsu
|