| Singular | Dual | Plural |
Nominative |
प्रत्यक्षमणिः
pratyakṣamaṇiḥ
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
Vocative |
प्रत्यक्षमणे
pratyakṣamaṇe
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
Accusative |
प्रत्यक्षमणिम्
pratyakṣamaṇim
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणीन्
pratyakṣamaṇīn
|
Instrumental |
प्रत्यक्षमणिना
pratyakṣamaṇinā
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभिः
pratyakṣamaṇibhiḥ
|
Dative |
प्रत्यक्षमणये
pratyakṣamaṇaye
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
Ablative |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
Genitive |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणीनाम्
pratyakṣamaṇīnām
|
Locative |
प्रत्यक्षमणौ
pratyakṣamaṇau
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणिषु
pratyakṣamaṇiṣu
|