Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षमणि pratyakṣamaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षमणिः pratyakṣamaṇiḥ
प्रत्यक्षमणी pratyakṣamaṇī
प्रत्यक्षमणयः pratyakṣamaṇayaḥ
Vocative प्रत्यक्षमणे pratyakṣamaṇe
प्रत्यक्षमणी pratyakṣamaṇī
प्रत्यक्षमणयः pratyakṣamaṇayaḥ
Accusative प्रत्यक्षमणिम् pratyakṣamaṇim
प्रत्यक्षमणी pratyakṣamaṇī
प्रत्यक्षमणीन् pratyakṣamaṇīn
Instrumental प्रत्यक्षमणिना pratyakṣamaṇinā
प्रत्यक्षमणिभ्याम् pratyakṣamaṇibhyām
प्रत्यक्षमणिभिः pratyakṣamaṇibhiḥ
Dative प्रत्यक्षमणये pratyakṣamaṇaye
प्रत्यक्षमणिभ्याम् pratyakṣamaṇibhyām
प्रत्यक्षमणिभ्यः pratyakṣamaṇibhyaḥ
Ablative प्रत्यक्षमणेः pratyakṣamaṇeḥ
प्रत्यक्षमणिभ्याम् pratyakṣamaṇibhyām
प्रत्यक्षमणिभ्यः pratyakṣamaṇibhyaḥ
Genitive प्रत्यक्षमणेः pratyakṣamaṇeḥ
प्रत्यक्षमण्योः pratyakṣamaṇyoḥ
प्रत्यक्षमणीनाम् pratyakṣamaṇīnām
Locative प्रत्यक्षमणौ pratyakṣamaṇau
प्रत्यक्षमण्योः pratyakṣamaṇyoḥ
प्रत्यक्षमणिषु pratyakṣamaṇiṣu