| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षमणिः
pratyakṣamaṇiḥ
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
Vocativo |
प्रत्यक्षमणे
pratyakṣamaṇe
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
Acusativo |
प्रत्यक्षमणिम्
pratyakṣamaṇim
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणीन्
pratyakṣamaṇīn
|
Instrumental |
प्रत्यक्षमणिना
pratyakṣamaṇinā
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभिः
pratyakṣamaṇibhiḥ
|
Dativo |
प्रत्यक्षमणये
pratyakṣamaṇaye
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
Ablativo |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
Genitivo |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणीनाम्
pratyakṣamaṇīnām
|
Locativo |
प्रत्यक्षमणौ
pratyakṣamaṇau
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणिषु
pratyakṣamaṇiṣu
|