| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षमणिः
pratyakṣamaṇiḥ
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
| Vocativo |
प्रत्यक्षमणे
pratyakṣamaṇe
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणयः
pratyakṣamaṇayaḥ
|
| Acusativo |
प्रत्यक्षमणिम्
pratyakṣamaṇim
|
प्रत्यक्षमणी
pratyakṣamaṇī
|
प्रत्यक्षमणीन्
pratyakṣamaṇīn
|
| Instrumental |
प्रत्यक्षमणिना
pratyakṣamaṇinā
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभिः
pratyakṣamaṇibhiḥ
|
| Dativo |
प्रत्यक्षमणये
pratyakṣamaṇaye
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
| Ablativo |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमणिभ्याम्
pratyakṣamaṇibhyām
|
प्रत्यक्षमणिभ्यः
pratyakṣamaṇibhyaḥ
|
| Genitivo |
प्रत्यक्षमणेः
pratyakṣamaṇeḥ
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणीनाम्
pratyakṣamaṇīnām
|
| Locativo |
प्रत्यक्षमणौ
pratyakṣamaṇau
|
प्रत्यक्षमण्योः
pratyakṣamaṇyoḥ
|
प्रत्यक्षमणिषु
pratyakṣamaṇiṣu
|