| Singular | Dual | Plural | |
| Nominative |
प्रतीची
pratīcī |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
| Vocative |
प्रतीचि
pratīci |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
| Accusative |
प्रतीचीम्
pratīcīm |
प्रतीच्यौ
pratīcyau |
प्रतीचीः
pratīcīḥ |
| Instrumental |
प्रतीच्या
pratīcyā |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभिः
pratīcībhiḥ |
| Dative |
प्रतीच्यै
pratīcyai |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
| Ablative |
प्रतीच्याः
pratīcyāḥ |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
| Genitive |
प्रतीच्याः
pratīcyāḥ |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीनाम्
pratīcīnām |
| Locative |
प्रतीच्याम्
pratīcyām |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीषु
pratīcīṣu |