| Singular | Dual | Plural |
Nominative |
प्रभुदेवी
prabhudevī
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेव्यः
prabhudevyaḥ
|
Vocative |
प्रभुदेवि
prabhudevi
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेव्यः
prabhudevyaḥ
|
Accusative |
प्रभुदेवीम्
prabhudevīm
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेवीः
prabhudevīḥ
|
Instrumental |
प्रभुदेव्या
prabhudevyā
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभिः
prabhudevībhiḥ
|
Dative |
प्रभुदेव्यै
prabhudevyai
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभ्यः
prabhudevībhyaḥ
|
Ablative |
प्रभुदेव्याः
prabhudevyāḥ
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभ्यः
prabhudevībhyaḥ
|
Genitive |
प्रभुदेव्याः
prabhudevyāḥ
|
प्रभुदेव्योः
prabhudevyoḥ
|
प्रभुदेवीनाम्
prabhudevīnām
|
Locative |
प्रभुदेव्याम्
prabhudevyām
|
प्रभुदेव्योः
prabhudevyoḥ
|
प्रभुदेवीषु
prabhudevīṣu
|