| Singular | Dual | Plural |
Nominativo |
प्रभुदेवी
prabhudevī
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेव्यः
prabhudevyaḥ
|
Vocativo |
प्रभुदेवि
prabhudevi
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेव्यः
prabhudevyaḥ
|
Acusativo |
प्रभुदेवीम्
prabhudevīm
|
प्रभुदेव्यौ
prabhudevyau
|
प्रभुदेवीः
prabhudevīḥ
|
Instrumental |
प्रभुदेव्या
prabhudevyā
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभिः
prabhudevībhiḥ
|
Dativo |
प्रभुदेव्यै
prabhudevyai
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभ्यः
prabhudevībhyaḥ
|
Ablativo |
प्रभुदेव्याः
prabhudevyāḥ
|
प्रभुदेवीभ्याम्
prabhudevībhyām
|
प्रभुदेवीभ्यः
prabhudevībhyaḥ
|
Genitivo |
प्रभुदेव्याः
prabhudevyāḥ
|
प्रभुदेव्योः
prabhudevyoḥ
|
प्रभुदेवीनाम्
prabhudevīnām
|
Locativo |
प्रभुदेव्याम्
prabhudevyām
|
प्रभुदेव्योः
prabhudevyoḥ
|
प्रभुदेवीषु
prabhudevīṣu
|