| Singular | Dual | Plural |
Nominative |
प्रमृग्या
pramṛgyā
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Vocative |
प्रमृग्ये
pramṛgye
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Accusative |
प्रमृग्याम्
pramṛgyām
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Instrumental |
प्रमृग्यया
pramṛgyayā
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभिः
pramṛgyābhiḥ
|
Dative |
प्रमृग्यायै
pramṛgyāyai
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभ्यः
pramṛgyābhyaḥ
|
Ablative |
प्रमृग्यायाः
pramṛgyāyāḥ
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभ्यः
pramṛgyābhyaḥ
|
Genitive |
प्रमृग्यायाः
pramṛgyāyāḥ
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्याणाम्
pramṛgyāṇām
|
Locative |
प्रमृग्यायाम्
pramṛgyāyām
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्यासु
pramṛgyāsu
|