Sanskrit tools

Sanskrit declension


Declension of प्रमृग्या pramṛgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृग्या pramṛgyā
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Vocative प्रमृग्ये pramṛgye
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Accusative प्रमृग्याम् pramṛgyām
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Instrumental प्रमृग्यया pramṛgyayā
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभिः pramṛgyābhiḥ
Dative प्रमृग्यायै pramṛgyāyai
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभ्यः pramṛgyābhyaḥ
Ablative प्रमृग्यायाः pramṛgyāyāḥ
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभ्यः pramṛgyābhyaḥ
Genitive प्रमृग्यायाः pramṛgyāyāḥ
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्याणाम् pramṛgyāṇām
Locative प्रमृग्यायाम् pramṛgyāyām
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्यासु pramṛgyāsu