| Singular | Dual | Plural |
Nominativo |
प्रमृग्या
pramṛgyā
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Vocativo |
प्रमृग्ये
pramṛgye
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Acusativo |
प्रमृग्याम्
pramṛgyām
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याः
pramṛgyāḥ
|
Instrumental |
प्रमृग्यया
pramṛgyayā
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभिः
pramṛgyābhiḥ
|
Dativo |
प्रमृग्यायै
pramṛgyāyai
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभ्यः
pramṛgyābhyaḥ
|
Ablativo |
प्रमृग्यायाः
pramṛgyāyāḥ
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्याभ्यः
pramṛgyābhyaḥ
|
Genitivo |
प्रमृग्यायाः
pramṛgyāyāḥ
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्याणाम्
pramṛgyāṇām
|
Locativo |
प्रमृग्यायाम्
pramṛgyāyām
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्यासु
pramṛgyāsu
|