Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमृग्या pramṛgyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमृग्या pramṛgyā
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Vocativo प्रमृग्ये pramṛgye
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Acusativo प्रमृग्याम् pramṛgyām
प्रमृग्ये pramṛgye
प्रमृग्याः pramṛgyāḥ
Instrumental प्रमृग्यया pramṛgyayā
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभिः pramṛgyābhiḥ
Dativo प्रमृग्यायै pramṛgyāyai
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभ्यः pramṛgyābhyaḥ
Ablativo प्रमृग्यायाः pramṛgyāyāḥ
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्याभ्यः pramṛgyābhyaḥ
Genitivo प्रमृग्यायाः pramṛgyāyāḥ
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्याणाम् pramṛgyāṇām
Locativo प्रमृग्यायाम् pramṛgyāyām
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्यासु pramṛgyāsu