Sanskrit tools

Sanskrit declension


Declension of प्रयागराजाष्टक prayāgarājāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागराजाष्टकम् prayāgarājāṣṭakam
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Vocative प्रयागराजाष्टक prayāgarājāṣṭaka
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Accusative प्रयागराजाष्टकम् prayāgarājāṣṭakam
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Instrumental प्रयागराजाष्टकेन prayāgarājāṣṭakena
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकैः prayāgarājāṣṭakaiḥ
Dative प्रयागराजाष्टकाय prayāgarājāṣṭakāya
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकेभ्यः prayāgarājāṣṭakebhyaḥ
Ablative प्रयागराजाष्टकात् prayāgarājāṣṭakāt
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकेभ्यः prayāgarājāṣṭakebhyaḥ
Genitive प्रयागराजाष्टकस्य prayāgarājāṣṭakasya
प्रयागराजाष्टकयोः prayāgarājāṣṭakayoḥ
प्रयागराजाष्टकानाम् prayāgarājāṣṭakānām
Locative प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकयोः prayāgarājāṣṭakayoḥ
प्रयागराजाष्टकेषु prayāgarājāṣṭakeṣu