Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रयागराजाष्टक prayāgarājāṣṭaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयागराजाष्टकम् prayāgarājāṣṭakam
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Vocativo प्रयागराजाष्टक prayāgarājāṣṭaka
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Acusativo प्रयागराजाष्टकम् prayāgarājāṣṭakam
प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकानि prayāgarājāṣṭakāni
Instrumental प्रयागराजाष्टकेन prayāgarājāṣṭakena
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकैः prayāgarājāṣṭakaiḥ
Dativo प्रयागराजाष्टकाय prayāgarājāṣṭakāya
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकेभ्यः prayāgarājāṣṭakebhyaḥ
Ablativo प्रयागराजाष्टकात् prayāgarājāṣṭakāt
प्रयागराजाष्टकाभ्याम् prayāgarājāṣṭakābhyām
प्रयागराजाष्टकेभ्यः prayāgarājāṣṭakebhyaḥ
Genitivo प्रयागराजाष्टकस्य prayāgarājāṣṭakasya
प्रयागराजाष्टकयोः prayāgarājāṣṭakayoḥ
प्रयागराजाष्टकानाम् prayāgarājāṣṭakānām
Locativo प्रयागराजाष्टके prayāgarājāṣṭake
प्रयागराजाष्टकयोः prayāgarājāṣṭakayoḥ
प्रयागराजाष्टकेषु prayāgarājāṣṭakeṣu