| Singular | Dual | Plural |
Nominativo |
प्रयागराजाष्टकम्
prayāgarājāṣṭakam
|
प्रयागराजाष्टके
prayāgarājāṣṭake
|
प्रयागराजाष्टकानि
prayāgarājāṣṭakāni
|
Vocativo |
प्रयागराजाष्टक
prayāgarājāṣṭaka
|
प्रयागराजाष्टके
prayāgarājāṣṭake
|
प्रयागराजाष्टकानि
prayāgarājāṣṭakāni
|
Acusativo |
प्रयागराजाष्टकम्
prayāgarājāṣṭakam
|
प्रयागराजाष्टके
prayāgarājāṣṭake
|
प्रयागराजाष्टकानि
prayāgarājāṣṭakāni
|
Instrumental |
प्रयागराजाष्टकेन
prayāgarājāṣṭakena
|
प्रयागराजाष्टकाभ्याम्
prayāgarājāṣṭakābhyām
|
प्रयागराजाष्टकैः
prayāgarājāṣṭakaiḥ
|
Dativo |
प्रयागराजाष्टकाय
prayāgarājāṣṭakāya
|
प्रयागराजाष्टकाभ्याम्
prayāgarājāṣṭakābhyām
|
प्रयागराजाष्टकेभ्यः
prayāgarājāṣṭakebhyaḥ
|
Ablativo |
प्रयागराजाष्टकात्
prayāgarājāṣṭakāt
|
प्रयागराजाष्टकाभ्याम्
prayāgarājāṣṭakābhyām
|
प्रयागराजाष्टकेभ्यः
prayāgarājāṣṭakebhyaḥ
|
Genitivo |
प्रयागराजाष्टकस्य
prayāgarājāṣṭakasya
|
प्रयागराजाष्टकयोः
prayāgarājāṣṭakayoḥ
|
प्रयागराजाष्टकानाम्
prayāgarājāṣṭakānām
|
Locativo |
प्रयागराजाष्टके
prayāgarājāṣṭake
|
प्रयागराजाष्टकयोः
prayāgarājāṣṭakayoḥ
|
प्रयागराजाष्टकेषु
prayāgarājāṣṭakeṣu
|