Sanskrit tools

Sanskrit declension


Declension of प्रयतता prayatatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतता prayatatā
प्रयतते prayatate
प्रयतताः prayatatāḥ
Vocative प्रयतते prayatate
प्रयतते prayatate
प्रयतताः prayatatāḥ
Accusative प्रयतताम् prayatatām
प्रयतते prayatate
प्रयतताः prayatatāḥ
Instrumental प्रयततया prayatatayā
प्रयतताभ्याम् prayatatābhyām
प्रयतताभिः prayatatābhiḥ
Dative प्रयततायै prayatatāyai
प्रयतताभ्याम् prayatatābhyām
प्रयतताभ्यः prayatatābhyaḥ
Ablative प्रयततायाः prayatatāyāḥ
प्रयतताभ्याम् prayatatābhyām
प्रयतताभ्यः prayatatābhyaḥ
Genitive प्रयततायाः prayatatāyāḥ
प्रयततयोः prayatatayoḥ
प्रयततानाम् prayatatānām
Locative प्रयततायाम् prayatatāyām
प्रयततयोः prayatatayoḥ
प्रयततासु prayatatāsu