| Singular | Dual | Plural |
Nominativo |
प्रयतता
prayatatā
|
प्रयतते
prayatate
|
प्रयतताः
prayatatāḥ
|
Vocativo |
प्रयतते
prayatate
|
प्रयतते
prayatate
|
प्रयतताः
prayatatāḥ
|
Acusativo |
प्रयतताम्
prayatatām
|
प्रयतते
prayatate
|
प्रयतताः
prayatatāḥ
|
Instrumental |
प्रयततया
prayatatayā
|
प्रयतताभ्याम्
prayatatābhyām
|
प्रयतताभिः
prayatatābhiḥ
|
Dativo |
प्रयततायै
prayatatāyai
|
प्रयतताभ्याम्
prayatatābhyām
|
प्रयतताभ्यः
prayatatābhyaḥ
|
Ablativo |
प्रयततायाः
prayatatāyāḥ
|
प्रयतताभ्याम्
prayatatābhyām
|
प्रयतताभ्यः
prayatatābhyaḥ
|
Genitivo |
प्रयततायाः
prayatatāyāḥ
|
प्रयततयोः
prayatatayoḥ
|
प्रयततानाम्
prayatatānām
|
Locativo |
प्रयततायाम्
prayatatāyām
|
प्रयततयोः
prayatatayoḥ
|
प्रयततासु
prayatatāsu
|