Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रयतता prayatatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयतता prayatatā
प्रयतते prayatate
प्रयतताः prayatatāḥ
Vocativo प्रयतते prayatate
प्रयतते prayatate
प्रयतताः prayatatāḥ
Acusativo प्रयतताम् prayatatām
प्रयतते prayatate
प्रयतताः prayatatāḥ
Instrumental प्रयततया prayatatayā
प्रयतताभ्याम् prayatatābhyām
प्रयतताभिः prayatatābhiḥ
Dativo प्रयततायै prayatatāyai
प्रयतताभ्याम् prayatatābhyām
प्रयतताभ्यः prayatatābhyaḥ
Ablativo प्रयततायाः prayatatāyāḥ
प्रयतताभ्याम् prayatatābhyām
प्रयतताभ्यः prayatatābhyaḥ
Genitivo प्रयततायाः prayatatāyāḥ
प्रयततयोः prayatatayoḥ
प्रयततानाम् prayatatānām
Locativo प्रयततायाम् prayatatāyām
प्रयततयोः prayatatayoḥ
प्रयततासु prayatatāsu