| Singular | Dual | Plural |
Nominative |
प्रसृतजः
prasṛtajaḥ
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजाः
prasṛtajāḥ
|
Vocative |
प्रसृतज
prasṛtaja
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजाः
prasṛtajāḥ
|
Accusative |
प्रसृतजम्
prasṛtajam
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजान्
prasṛtajān
|
Instrumental |
प्रसृतजेन
prasṛtajena
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजैः
prasṛtajaiḥ
|
Dative |
प्रसृतजाय
prasṛtajāya
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजेभ्यः
prasṛtajebhyaḥ
|
Ablative |
प्रसृतजात्
prasṛtajāt
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजेभ्यः
prasṛtajebhyaḥ
|
Genitive |
प्रसृतजस्य
prasṛtajasya
|
प्रसृतजयोः
prasṛtajayoḥ
|
प्रसृतजानाम्
prasṛtajānām
|
Locative |
प्रसृतजे
prasṛtaje
|
प्रसृतजयोः
prasṛtajayoḥ
|
प्रसृतजेषु
prasṛtajeṣu
|