Sanskrit tools

Sanskrit declension


Declension of प्रसृतज prasṛtaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतजः prasṛtajaḥ
प्रसृतजौ prasṛtajau
प्रसृतजाः prasṛtajāḥ
Vocative प्रसृतज prasṛtaja
प्रसृतजौ prasṛtajau
प्रसृतजाः prasṛtajāḥ
Accusative प्रसृतजम् prasṛtajam
प्रसृतजौ prasṛtajau
प्रसृतजान् prasṛtajān
Instrumental प्रसृतजेन prasṛtajena
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजैः prasṛtajaiḥ
Dative प्रसृतजाय prasṛtajāya
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजेभ्यः prasṛtajebhyaḥ
Ablative प्रसृतजात् prasṛtajāt
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजेभ्यः prasṛtajebhyaḥ
Genitive प्रसृतजस्य prasṛtajasya
प्रसृतजयोः prasṛtajayoḥ
प्रसृतजानाम् prasṛtajānām
Locative प्रसृतजे prasṛtaje
प्रसृतजयोः prasṛtajayoḥ
प्रसृतजेषु prasṛtajeṣu