Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रसृतज prasṛtaja, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रसृतजः prasṛtajaḥ
प्रसृतजौ prasṛtajau
प्रसृतजाः prasṛtajāḥ
Vocativo प्रसृतज prasṛtaja
प्रसृतजौ prasṛtajau
प्रसृतजाः prasṛtajāḥ
Acusativo प्रसृतजम् prasṛtajam
प्रसृतजौ prasṛtajau
प्रसृतजान् prasṛtajān
Instrumental प्रसृतजेन prasṛtajena
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजैः prasṛtajaiḥ
Dativo प्रसृतजाय prasṛtajāya
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजेभ्यः prasṛtajebhyaḥ
Ablativo प्रसृतजात् prasṛtajāt
प्रसृतजाभ्याम् prasṛtajābhyām
प्रसृतजेभ्यः prasṛtajebhyaḥ
Genitivo प्रसृतजस्य prasṛtajasya
प्रसृतजयोः prasṛtajayoḥ
प्रसृतजानाम् prasṛtajānām
Locativo प्रसृतजे prasṛtaje
प्रसृतजयोः prasṛtajayoḥ
प्रसृतजेषु prasṛtajeṣu