| Singular | Dual | Plural |
Nominativo |
प्रसृतजः
prasṛtajaḥ
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजाः
prasṛtajāḥ
|
Vocativo |
प्रसृतज
prasṛtaja
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजाः
prasṛtajāḥ
|
Acusativo |
प्रसृतजम्
prasṛtajam
|
प्रसृतजौ
prasṛtajau
|
प्रसृतजान्
prasṛtajān
|
Instrumental |
प्रसृतजेन
prasṛtajena
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजैः
prasṛtajaiḥ
|
Dativo |
प्रसृतजाय
prasṛtajāya
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजेभ्यः
prasṛtajebhyaḥ
|
Ablativo |
प्रसृतजात्
prasṛtajāt
|
प्रसृतजाभ्याम्
prasṛtajābhyām
|
प्रसृतजेभ्यः
prasṛtajebhyaḥ
|
Genitivo |
प्रसृतजस्य
prasṛtajasya
|
प्रसृतजयोः
prasṛtajayoḥ
|
प्रसृतजानाम्
prasṛtajānām
|
Locativo |
प्रसृतजे
prasṛtaje
|
प्रसृतजयोः
prasṛtajayoḥ
|
प्रसृतजेषु
prasṛtajeṣu
|