Sanskrit tools

Sanskrit declension


Declension of प्रसृताग्रप्रदायिन् prasṛtāgrapradāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रसृताग्रप्रदायी prasṛtāgrapradāyī
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Vocative प्रसृताग्रप्रदायिन् prasṛtāgrapradāyin
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Accusative प्रसृताग्रप्रदायिनम् prasṛtāgrapradāyinam
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Instrumental प्रसृताग्रप्रदायिना prasṛtāgrapradāyinā
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभिः prasṛtāgrapradāyibhiḥ
Dative प्रसृताग्रप्रदायिने prasṛtāgrapradāyine
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभ्यः prasṛtāgrapradāyibhyaḥ
Ablative प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभ्यः prasṛtāgrapradāyibhyaḥ
Genitive प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
प्रसृताग्रप्रदायिनोः prasṛtāgrapradāyinoḥ
प्रसृताग्रप्रदायिनाम् prasṛtāgrapradāyinām
Locative प्रसृताग्रप्रदायिनि prasṛtāgrapradāyini
प्रसृताग्रप्रदायिनोः prasṛtāgrapradāyinoḥ
प्रसृताग्रप्रदायिषु prasṛtāgrapradāyiṣu