| Singular | Dual | Plural |
Nominative |
प्रसृताग्रप्रदायी
prasṛtāgrapradāyī
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Vocative |
प्रसृताग्रप्रदायिन्
prasṛtāgrapradāyin
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Accusative |
प्रसृताग्रप्रदायिनम्
prasṛtāgrapradāyinam
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Instrumental |
प्रसृताग्रप्रदायिना
prasṛtāgrapradāyinā
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभिः
prasṛtāgrapradāyibhiḥ
|
Dative |
प्रसृताग्रप्रदायिने
prasṛtāgrapradāyine
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ
|
Ablative |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ
|
Genitive |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ
|
प्रसृताग्रप्रदायिनाम्
prasṛtāgrapradāyinām
|
Locative |
प्रसृताग्रप्रदायिनि
prasṛtāgrapradāyini
|
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ
|
प्रसृताग्रप्रदायिषु
prasṛtāgrapradāyiṣu
|