Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रसृताग्रप्रदायिन् prasṛtāgrapradāyin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo प्रसृताग्रप्रदायी prasṛtāgrapradāyī
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Vocativo प्रसृताग्रप्रदायिन् prasṛtāgrapradāyin
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Acusativo प्रसृताग्रप्रदायिनम् prasṛtāgrapradāyinam
प्रसृताग्रप्रदायिनौ prasṛtāgrapradāyinau
प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
Instrumental प्रसृताग्रप्रदायिना prasṛtāgrapradāyinā
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभिः prasṛtāgrapradāyibhiḥ
Dativo प्रसृताग्रप्रदायिने prasṛtāgrapradāyine
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभ्यः prasṛtāgrapradāyibhyaḥ
Ablativo प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
प्रसृताग्रप्रदायिभ्याम् prasṛtāgrapradāyibhyām
प्रसृताग्रप्रदायिभ्यः prasṛtāgrapradāyibhyaḥ
Genitivo प्रसृताग्रप्रदायिनः prasṛtāgrapradāyinaḥ
प्रसृताग्रप्रदायिनोः prasṛtāgrapradāyinoḥ
प्रसृताग्रप्रदायिनाम् prasṛtāgrapradāyinām
Locativo प्रसृताग्रप्रदायिनि prasṛtāgrapradāyini
प्रसृताग्रप्रदायिनोः prasṛtāgrapradāyinoḥ
प्रसृताग्रप्रदायिषु prasṛtāgrapradāyiṣu