| Singular | Dual | Plural |
Nominativo |
प्रसृताग्रप्रदायी
prasṛtāgrapradāyī
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Vocativo |
प्रसृताग्रप्रदायिन्
prasṛtāgrapradāyin
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Acusativo |
प्रसृताग्रप्रदायिनम्
prasṛtāgrapradāyinam
|
प्रसृताग्रप्रदायिनौ
prasṛtāgrapradāyinau
|
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
Instrumental |
प्रसृताग्रप्रदायिना
prasṛtāgrapradāyinā
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभिः
prasṛtāgrapradāyibhiḥ
|
Dativo |
प्रसृताग्रप्रदायिने
prasṛtāgrapradāyine
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ
|
Ablativo |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām
|
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ
|
Genitivo |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ
|
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ
|
प्रसृताग्रप्रदायिनाम्
prasṛtāgrapradāyinām
|
Locativo |
प्रसृताग्रप्रदायिनि
prasṛtāgrapradāyini
|
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ
|
प्रसृताग्रप्रदायिषु
prasṛtāgrapradāyiṣu
|