Sanskrit tools

Sanskrit declension


Declension of प्रांशुप्राकारा prāṁśuprākārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुप्राकारा prāṁśuprākārā
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Vocative प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Accusative प्रांशुप्राकाराम् prāṁśuprākārām
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Instrumental प्रांशुप्राकारया prāṁśuprākārayā
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभिः prāṁśuprākārābhiḥ
Dative प्रांशुप्राकारायै prāṁśuprākārāyai
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभ्यः prāṁśuprākārābhyaḥ
Ablative प्रांशुप्राकारायाः prāṁśuprākārāyāḥ
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभ्यः prāṁśuprākārābhyaḥ
Genitive प्रांशुप्राकारायाः prāṁśuprākārāyāḥ
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकाराणाम् prāṁśuprākārāṇām
Locative प्रांशुप्राकारायाम् prāṁśuprākārāyām
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकारासु prāṁśuprākārāsu