| Singular | Dual | Plural |
Nominativo |
प्रांशुप्राकारा
prāṁśuprākārā
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराः
prāṁśuprākārāḥ
|
Vocativo |
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराः
prāṁśuprākārāḥ
|
Acusativo |
प्रांशुप्राकाराम्
prāṁśuprākārām
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराः
prāṁśuprākārāḥ
|
Instrumental |
प्रांशुप्राकारया
prāṁśuprākārayā
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकाराभिः
prāṁśuprākārābhiḥ
|
Dativo |
प्रांशुप्राकारायै
prāṁśuprākārāyai
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकाराभ्यः
prāṁśuprākārābhyaḥ
|
Ablativo |
प्रांशुप्राकारायाः
prāṁśuprākārāyāḥ
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकाराभ्यः
prāṁśuprākārābhyaḥ
|
Genitivo |
प्रांशुप्राकारायाः
prāṁśuprākārāyāḥ
|
प्रांशुप्राकारयोः
prāṁśuprākārayoḥ
|
प्रांशुप्राकाराणाम्
prāṁśuprākārāṇām
|
Locativo |
प्रांशुप्राकारायाम्
prāṁśuprākārāyām
|
प्रांशुप्राकारयोः
prāṁśuprākārayoḥ
|
प्रांशुप्राकारासु
prāṁśuprākārāsu
|